123

Monday 25 December 2017

వైకుంఠ ఏకాదశి రోజు పాఠించవలసినవి | SIGNIFICANCE OF VAIKUNATA EKADASI | B...





వైకుంఠ ఏకాదశి రోజు పాఠించవలసినవి | SIGNIFICANCE OF VAIKUNATA EKADASI | Bhakthi TV Telugu



https://www.youtube.com/watch?v=SzyjIe6mjok?autoplay=1

Friday 8 December 2017

తరచు ఇంట్లో అడవారికి ఆనారోగ్యం కలుగుతుంటే ఏం చేయాలి | Dharma Sandehalu |...

ఎవైపు దీపం పెడితే ఐశ్వర్య ప్రాప్తి కలుగుతుంది | Dharma Sandehalu | Bhakt...

శనిత్రయొదశి రోజు ఇలా చేస్తే ఇక మీకు డబ్బే డబ్బు | Dharma Sandehalu | Bha...

శుభకార్యలు అటంకాలు లేకుండా జరగాలంటే ఏం చేయాలి | Dharma Sandehalu | Bhakt...

శ్వాస సంబందమైన ఆనారోగ్యలు రాకుండ ఉండాలంటే ఇలా చేయండి | Dharma Sandehalu ...

నిద్రసరిగా పట్టకపోతే ఏమి చేయాలి | Dharma Sandehalu | Bhakthi Tv Telugu

నిద్రించే సమయంలో ఈ గింజలను తలదగ్గర ఉంచుకుంటే ఏం జరుగుతుంది | Dharma Sand...

పిల్లల్లో మొండితనం తగ్గటానికి ఏం చేయాలి? | DHARMA SANDEHALU TELUGU | BHA...

పెద్ద మొత్తంలో ఇచ్చిన డబ్బు తిరిగిరావలంటే ఏం చేయాలి? | Dharma Sandehalu ...

మనోబలం శరీర చాయ పెరగాటానికి ఇలా చేయండి | DHARMA SANDEHALU TELUGU | BHAKT...

మనసులో కోరికలు నెరవేరలంటే ఏం చేయాలి? | DHARMA SANDEHALU TELUGU | BHAKTHI TV

ఇంట్లో తరచు గొడవలు జరుగుతుంటే ఏం చేయాలి? | DHARMA SANDEHALU TELUGU | BHA...

గురుబలం తక్కువగా ఉన్నవారు ఏం చేయాలి? | DHARMA SANDEHALU TELUGU | BHAKTHI TV

సాయంకాల సమయంలో సంధ్య దీపారాధనలో వచ్చును తల్లి మహాలక్ష్మి | SAYAMKALA SAM...

Thursday 30 November 2017

కాశీ విశ్వేశ్వరుని దివ్య దర్శనం | Kashi Vishwanth Temple, Varanasi | L...

KARTIKA MASAM SPECIAL | LORD SHIVA SONGS LIVE | BHAKTHI TV TELUGU Live |...

KARTIKA MASAM SPECIAL | LORD SHIVA SONGS LIVE | BHAKTHI TV TELUGU Live |...

#Tulasi Kalyanam | SRI THULASI STHOTHRAM | Sri Tulasi Stotram | Chiluka ...

వ్యాపరంలో లాభాలు రావాలంటే ఏమి చేయ్యాలి? | Dharma Sandehalu | Bhakthi Songs

LINGASHTAKAM WITH ENGLISH LYRICS | LORD SHIVA STOTRAS | BHAKTHI SONGS

వేదం బ్రాహ్మణులే నేర్చుకోవాలా? | Dharma Sandehalu | Bhakthi Songs

ఉత్తరం వైపు తల పెట్టుకుని ఎందుకు పడుకోకుడదు? | Dharma Sandehalu | Bhakth...

KARTIKA MASAM SPECIAL | LORD SHIVA SONGS LIVE | BHAKTHI TV TELUGU Live |...

కాశీ విశ్వేశ్వరుని దివ్య దర్శనం | KASI FROM LIVE | BHAKTHI LIVE |

ఉద్వోగం రావాలంటే ఏ దేవుడిని పూజించాలి? | Dharma Sandehalu | Bhakthi Songs

తల్లిదండ్రులు పిల్లలతో ఎలా మసలుకోవాలి? | Dharma Sandehalu | Bhakthi Songs

ఈ పుష్పాన్ని శివుడికి సమర్పిస్తే ఏం జరుగుతుందో చూడండి | Favorite Flowers...

BILWASTHOTHRA SATHA NAMAVALI FULL STHOTHRAM | LORD SHIVA STHOTRAS | MAHA...

తల్లిదండ్రులు చేసిన పాపం పిల్లలకు వస్తుందా? | Dharma Sandehalu | Bhakthi...

RUNA VIMOCHANA SLOKAM CHANTING | Must Listen This Song on Tuesday and F...

శాఖహరం మంచిదని మాంసహరం మంచిదికాదని అంటారు? | Dharma Sandehalu | Bhakthi ...

త్రిపుర సుందరి స్తోత్రం | POWERFUL MANTRA FOR PREVENT DISPUTES | THRIPUR...

సత్స ంగం వల్ల లాభం ఏమిటి? | Dharma Sandehalu | Bhakthi Songs

SAI AMRUTHA VARSHINI | SAI BABA CHANTING | BHAKTHI SONGS

శరణాగతి అంటే ఏమిటి? | Dharma Sandehalu | Bhakthi Songs

SRI LAKSHMI KAVACHAM | POWERFUL MANTRA FOR WEALTH AND SUCCESS | Lakshmi...

ప్రతిపనికి అడ్డికి ఏర్పడుతుంటే ఏమంత్రాన్ని జపించాలి? | Dharma Sandehalu ...

EKA STOTRA | SRI RAMA RAMA RAMETHI | MOST POPULAR STOTRAS | BHAKTI SONGS

ప్రార్దనా మందిరాల్లో మైకులు పెట్టి ఉదరగొడుతున్నారు.ఏందుకు? | Dharma Sand...

Shiva Nakshatra Malika Stotram | Lord Shiva Stotras | bhakthi songs

నాకు ఈ జన్మలోనే ఆత్మదర్శనం-దైవదర్శనం-మొక్షం సంపాదించలని ఉంది నేనేం చెయ్య...

154ఆలయంలోకి వేళ్ళేముందు గడపకు నమస్కరిస్తాం. ఎందుకు? Dharma sandehalu

Om Namo Bagavathe Rudraya | Rudra Namakam Chamakam | Bhakthi Songs

Namassivaya OM Namassivaya by Priya Sisters | Shiva Panchakshari Stotram...

మేము పాపాలకు దూరంగా ఉండలని ధ్యానం ఎలా ఉపకరిస్తుందో వివరించండి? | Dharma ...

Ardhanareeswara Stotram | Stotra Fro Happy Family | Lord Shiva Stotras |...

KARTIKA MASAM SPECIAL | LORD SHIVA SONGS LIVE | BHAKTHI TV TELUGU Live |...

మేము దైవభక్తులం. కాని మా కోడలికి భక్తి లేదు ఏమి చేయ్యాలి? | Dharma Sande...

మనిషి బ్రతికి ఉన్నప్పడు చూపించని ప్రేమ-గౌరవం చనిపోయిన తర్వాత పార్దివ దేహ...

Shiva Panchakshari Sthothram | Lord Shiva Stotras | Bhakthi Songs

KARTIKA AMAVASYA | OM NAMASIVAYA CHANTING NON STOP 1 HOUR | BHAKTHI SONGS

సాహరం తీసుకున్న రోజున ప్రసాదం స్వీకరీంచవచ్చా? | Dharma Sandehalu | Bhakt...

SRI LAKSHMI ASTAKAM | Powerful Mantra For Health and Wealth

128మా అమ్మ నిత్యపూజలతోనూ గీతాపఠనంతోనూ గడిపేది. తను క్యాన్సర్ వచ్చి చనిపో...

Saturday Songs | HANUMAN CHALISA | Bhakti | Bhakthi Songs | Every Tuesda...

కాశీలో మరణించిన వారికి మోక్షం వస్తుందంటారు. నిజమేనా? | Dharma Sandehalu ...

అన్నమయ్య మధురగానం | Relaxation Music To Achieve Peaceful Mind | Annamayy...

#Annamayya Movie Songs | అన్నమయ్య భావనలో | 2018 Annamayya Keerthanalu

నవగ్రహల గురించి తెలియజేయండి? | Dharma Sandehalu | Bhakthi Songs

Melodious Songs of Priya Sisters | Priya Sisters Songs and Stotras Colle...

జ్యోతిష్యాన్ని నమ్మవచ్చా | Dharma Sandehalu | Bhakthi Songs

గురు-శిష్యుల అనుబంధం ఎలా ఉండాలి? | Dharma Sandehalu | Bhakthi Songs

HEART TOUCHING SONG OF GODDESS LALITHA DEVI | SRI MATHA LALITHA |

గర్భిణి స్త్రీలు పూజ చెయ్యకూడదని అంటారు. ఎందుకు? | Dharma Sandehalu | Bh...

SRI SAI SADHGURU SAI SONGS | MOST POPULAR SAI BABA SONGS | BHAKTHI SONGS

ఎన్నో జంతువులు ఉండగా గోవును దైవంగా భావిచి పూజిస్తాము. ఎందుకు? | Dharma S...

దరిద్రం నాశనం మంత్రం | DARIDRAYA NASANA MANTHRAM CHANTING | Bhakthi Songs

అగ్నిపునీత అయిన సీతను రాముడు అడవిలో వదలడం తప్ప కాదా? | Dharma Sandehalu ...

అన్నమయ్య మధురగానం | Relaxation Music To Achieve Peaceful Mind | Annamayy...

శనివారం పాటలు | నిత్యారాధన | NITYARADHANA | SATURDAY | Venkateshwaras Sw...

ఈశ్వరుని గుడిలో ఇచ్చే ప్రసాదాన్ని ఇంటికి తీసుకురావచ్చా? | Dharma Sandeha...

ఆదివారం పాటలు | నిత్యారాధన | Nityaradhana Sunday vol 1 | Adhitya Hrudaya...

అయ్యప్ప దీక్ష తీసుకున్న కాలంలో పెద్దల తిదిని ఇంట్లో పెట్టుకోవచ్చా? | Dha...

Shiva Ashtottara Stotram | Powerful Mantra to Removing All Sins | Bhakth...

దేవుడు అందరిని ఒకేలా చూస్తాడా? | Dharma Sandehalu | Bhakthi Songs

మంగళవారం పాటలు | Nityaradhana | Durga Devi Songs | Tuesday Songs Collec...

దేవాలయం ముందు ధ్వజ స్తంభం నిలపడానికి కారణం ఏమీటి? | Dharma Sandehalu | B...

PRIYA SISTERS MELODIOUS SONGS COLLECTION | 2018 BHAKTHI SONGS

బద్రినాథ్ లోని బ్రహ్మకపాలంలో పితరులకు పిండప్రదానం చేసినట్లయితే ఇక తద్దిన...

SAIBABA MAHATYAM SONGS | MOST POPULAR SAI BABA SONGS | 2018 BHAKTHI SONG...

ఆడవాళ్ళు సాష్టాంగ నమస్కారం చేయకూడదు అంటారు. ఎందుకు | Dharma Sandehalu | ...

SAIBABA MAHATYAM SONGS | MOST POPULAR SAI BABA SONGS | 2018 BHAKTHI SONG...

బద్రినాథ్ లోని బ్రహ్మకపాలంలో పితరులకు పిండప్రదానం చేసినట్లయితే ఇక తద్దిన...

దేవతా మూర్తుల ప్రతిమలను ఉంగరాలలోను, హారాలలోను ధరించవచ్చా? | Dharma Sande...

కలల గురించి తెలిస్తే షాక్ అవుతారు? | Dharma Sandehalu | Bhakthi Tv Telugu

#Crab CATCHING AND COOKING | Crab Recipes | #You Never Seen Before This ...

నిద్రించే సమయంలో ఈ గింజలను తలదగ్గర ఉంచుకుంటే ఏం జరుగుతుంది | Dharma Sand...

India's Best Quality

Friday 24 November 2017

LALITHA SAHASRANAMAM WITH TELUGU LYRICS | Bhakthi Tv Telugu










oṃ ||


asya śrī lalitā divya sahasranāma stotra mahāmantrasya, vaśinyādi
vāgdevatā ṛṣayaḥ, anuṣṭup chandaḥ, śrī lalitā parābhaṭṭārikā mahā
tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama
dharmārtha kāma mokṣa caturvidha phalapuruṣārtha siddhyarthe lalitā
tripurasundarī parābhaṭṭārikā sahasra nāma jape viniyogaḥ


karanyāsaḥaim aṅguṣṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ,
sauḥ madhyamābhyāṃ namaḥ, sauḥ anāmikābhyāṃ namaḥ, klīṃ kaniṣṭhikābhyāṃ
namaḥ, aiṃ karatala karapṛṣṭhābhyāṃ namaḥ


aṅganyāsaḥaiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ
śikhāyai vaṣaṭ, sauḥ kavac:hāya huṃ, klīṃ netratrayāya vauṣaṭ, aim
astrāyaphaṭ, bhūrbhuvassuvaromiti digbandhaḥ


dhyānaṃaruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām |
aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm || 1 ||


dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm || 2 ||


sakuṅkuma vilepanā maḷikacumbi kastūrikāṃ
samanda hasitekṣaṇāṃ saśaracāpa pāśāṅkuśām |
aśeṣa janamohinī maruṇamālya bhūṣojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare dambikām || 3 ||


sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām || 4 ||


lamityādi pañc:hapūjāṃ vibhāvayet


laṃ pṛthivī tattvātmikāyai śrī lalitādevyai gandhaṃ parikalpayāmi
ham ākāśa tattvātmikāyai śrī lalitādevyai puṣpaṃ parikalpayāmi
yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ parikalpayāmi
raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ parikalpayāmi
vam amṛta tattvātmikāyai śrī lalitādevyai amṛta naivedyaṃ parikalpayāmi
saṃ sarva tattvātmikāyai śrī lalitādevyai tāmbūlādi sarvopacārān parikalpayāmi


gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |
gurur̆ssākṣāt parabrahma tasmai śrī gurave namaḥ ||


hariḥ oṃ


śrī mātā, śrī mahārāṅñī, śrīmat-siṃhāsaneśvarī |
cidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||


udyadbhānu sahasrābhā, caturbāhu samanvitā |
rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā || 2 ||


manorūpekṣukodaṇḍā, pañcatanmātra sāyakā |
nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||


campakāśoka punnāga saugandhika lasatkacā
kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā || 4 ||


aṣṭamī candra vibhrāja daḷikasthala śobhitā |
mukhacandra kaḷaṅkābha mṛganābhi viśeṣakā || 5 ||


vadanasmara māṅgalya gṛhatoraṇa cillikā |
vaktralakṣmī parīvāha calanmīnābha locanā || 6 ||


navacampaka puṣpābha nāsādaṇḍa virājitā |
tārākānti tiraskāri nāsābharaṇa bhāsurā || 7 ||


kadamba mañjarīklupta karṇapūra manoharā |
tāṭaṅka yugaḷībhūta tapanoḍupa maṇḍalā || 8 ||


padmarāga śilādarśa paribhāvi kapolabhūḥ |
navavidruma bimbaśrīḥ nyakkāri radanacchadā || 9 ||


śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
karpūravīṭi kāmoda samākarṣa ddigantarā || 10 ||


nijasallāpa mādhurya vinirbhar-tsita kacchapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||


anākalita sādṛśya cubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kantharā || 12 ||


kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya cintāka lolamuktā phalānvitā || 13 ||


kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḷi latāphala kucadvayī || 14 ||


lakṣyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḷan-madhya paṭṭabandha vaḷitrayā || 15 ||


aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūṣitā || 16 ||


kāmeśa ṅñāta saubhāgya mārdavoru dvayānvitā |
māṇikya makuṭākāra jānudvaya virājitā || 17 ||


indragopa parikṣipta smara tūṇābha jaṅghikā |
gūḍhagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā || 18 ||


nakhadīdhiti saṃchanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā || 19 ||


śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
marāḷī mandagamanā, mahālāvaṇya śevadhiḥ || 20 ||


sarvāruṇā‌உnavadyāṅgī sarvābharaṇa bhūṣitā |
śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā || 21 ||


sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |
cintāmaṇi gṛhāntasthā, pañcabrahmāsanasthitā || 22 ||


mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
sudhāsāgara madhyasthā, kāmākṣī kāmadāyinī || 23 ||


devarṣi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||


sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiṣṭhitāśva koṭikoṭi bhirāvṛtā || 25 ||


cakrarāja rathārūḍha sarvāyudha pariṣkṛtā |
geyacakra rathārūḍha mantriṇī parisevitā || 26 ||


kiricakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākṣipta vahniprākāra madhyagā || 27 ||


bhaṇḍasainya vadhodyukta śakti vikramaharṣitā |
nityā parākramāṭopa nirīkṣaṇa samutsukā || 28 ||


bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā viracita viṣaṅga vadhatoṣitā || 29 ||


viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā || 30 ||


mahāgaṇeśa nirbhinna vighnayantra praharṣitā |
bhaṇḍāsurendra nirmukta śastra pratyastra varṣiṇī || 31 ||


karāṅguḷi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||


kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |
brahmopendra mahendrādi devasaṃstuta vaibhavā || 33 ||


haranetrāgni sandagdha kāma sañjīvanauṣadhiḥ |
śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā || 34 ||


kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī || 35 ||


mūlamantrātmikā, mūlakūṭa traya kaḷebarā |
kuḷāmṛtaika rasikā, kuḷasaṅketa pālinī || 36 ||


kuḷāṅganā, kuḷāntaḥsthā, kauḷinī, kuḷayoginī |
akuḷā, samayāntaḥsthā, samayācāra tatparā || 37 ||


mūlādhāraika nilayā, brahmagranthi vibhedinī |
maṇipūrānta ruditā, viṣṇugranthi vibhedinī || 38 ||


āṅñā cakrāntarāḷasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūḍhā, sudhāsārābhi varṣiṇī || 39 ||


taṭillatā samaruciḥ, ṣaṭ-cakropari saṃsthitā |
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī || 40 ||


bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||


bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī || 42 ||


śāṅkarī, śrīkarī, sādhvī, śaraccandranibhānanā |
śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||


nirlepā, nirmalā, nityā, nirākārā, nirākulā |
nirguṇā, niṣkaḷā, śāntā, niṣkāmā, nirupaplavā || 44 ||


nityamuktā, nirvikārā, niṣprapañcā, nirāśrayā |
nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||


niṣkāraṇā, niṣkaḷaṅkā, nirupādhi, rnirīśvarā |
nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||


niścintā, nirahaṅkārā, nirmohā, mohanāśinī |
nirmamā, mamatāhantrī, niṣpāpā, pāpanāśinī || 47 ||


niṣkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī || 48 ||


nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mṛtyumathanī, niṣkriyā, niṣparigrahā || 49 ||


nistulā, nīlacikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā || 50 ||


duṣṭadūrā, durācāra śamanī, doṣavarjitā |
sarvaṅñā, sāndrakaruṇā, samānādhikavarjitā || 51 ||


sarvaśaktimayī, sarvamaṅgaḷā, sadgatipradā |
sarveśvarī, sarvamayī, sarvamantra svarūpiṇī || 52 ||


sarvayantrātmikā, sarvatantrarūpā, manonmanī |
māheśvarī, mahādevī, mahālakṣmī, rmṛḍapriyā || 53 ||


mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ || 54 ||


mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |
mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||


mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |
mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||


maheśvara mahākalpa mahātāṇḍava sākṣiṇī |
mahākāmeśa mahiṣī, mahātripura sundarī || 57 ||


catuḥṣaṣṭyupacārāḍhyā, catuṣṣaṣṭi kaḷāmayī |
mahā catuṣṣaṣṭi koṭi yoginī gaṇasevitā || 58 ||


manuvidyā, candravidyā, candramaṇḍalamadhyagā |
cārurūpā, cāruhāsā, cārucandra kaḷādharā || 59 ||


carācara jagannāthā, cakrarāja niketanā |
pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||


pañcapretāsanāsīnā, pañcabrahma svarūpiṇī |
cinmayī, paramānandā, viṅñāna ghanarūpiṇī || 61 ||


dhyānadhyātṛ dhyeyarūpā, dharmādharma vivarjitā |
viśvarūpā, jāgariṇī, svapantī, taijasātmikā || 62 ||


suptā, prāṅñātmikā, turyā, sarvāvasthā vivarjitā |
sṛṣṭikartrī, brahmarūpā, goptrī, govindarūpiṇī || 63 ||


saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |
sadāśivānugrahadā, pañcakṛtya parāyaṇā || 64 ||


bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |
padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||


unmeṣa nimiṣotpanna vipanna bhuvanāvaḷiḥ |
sahasraśīrṣavadanā, sahasrākṣī, sahasrapāt || 66 ||


ābrahma kīṭajananī, varṇāśrama vidhāyinī |
nijāṅñārūpanigamā, puṇyāpuṇya phalapradā || 67 ||


śruti sīmanta sindhūrīkṛta pādābjadhūḷikā |
sakalāgama sandoha śuktisampuṭa mauktikā || 68 ||


puruṣārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |
ambikā,‌உnādi nidhanā, haribrahmendra sevitā || 69 ||


nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |
hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā || 70 ||


rājarājārcitā, rāṅñī, ramyā, rājīvalocanā |
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā || 71 ||


ramā, rākenduvadanā, ratirūpā, ratipriyā |
rakṣākarī, rākṣasaghnī, rāmā, ramaṇalampaṭā || 72 ||


kāmyā, kāmakaḷārūpā, kadamba kusumapriyā |
kalyāṇī, jagatīkandā, karuṇārasa sāgarā || 73 ||


kaḷāvatī, kaḷālāpā, kāntā, kādambarīpriyā |
varadā, vāmanayanā, vāruṇīmadavihvalā || 74 ||


viśvādhikā, vedavedyā, vindhyācala nivāsinī |
vidhātrī, vedajananī, viṣṇumāyā, vilāsinī || 75 ||


kṣetrasvarūpā, kṣetreśī, kṣetra kṣetraṅña pālinī |
kṣayavṛddhi vinirmuktā, kṣetrapāla samarcitā || 76 ||


vijayā, vimalā, vandyā, vandāru janavatsalā |
vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||


bhaktimat-kalpalatikā, paśupāśa vimocanī |
saṃhṛtāśeṣa pāṣaṇḍā, sadācāra pravartikā || 78 ||


tāpatrayāgni santapta samāhlādana candrikā |
taruṇī, tāpasārādhyā, tanumadhyā, tamo‌உpahā || 79 ||


citi, statpadalakṣyārthā, cideka rasarūpiṇī |
svātmānandalavībhūta brahmādyānanda santatiḥ || 80 ||


parā, pratyakcitī rūpā, paśyantī, paradevatā |
madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā || 81 ||


kāmeśvara prāṇanāḍī, kṛtaṅñā, kāmapūjitā |
śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā || 82 ||


oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |
rahoyāga kramārādhyā, rahastarpaṇa tarpitā || 83 ||


sadyaḥ prasādinī, viśvasākṣiṇī, sākṣivarjitā |
ṣaḍaṅgadevatā yuktā, ṣāḍguṇya paripūritā || 84 ||


nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |
nityā, ṣoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī || 85 ||


prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
mūlaprakṛti ravyaktā, vyaktā‌உvyakta svarūpiṇī || 86 ||


vyāpinī, vividhākārā, vidyā‌உvidyā svarūpiṇī |
mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||


bhaktahārda tamobheda bhānumad-bhānusantatiḥ |
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī || 88 ||


śivapriyā, śivaparā, śiṣṭeṣṭā, śiṣṭapūjitā |
aprameyā, svaprakāśā, manovācāma gocarā || 89 ||


cicchakti, ścetanārūpā, jaḍaśakti, rjaḍātmikā |
gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niṣevitā || 90 ||


tattvāsanā, tattvamayī, pañcakośāntarasthitā |
nissīmamahimā, nityayauvanā, madaśālinī || 91 ||


madaghūrṇita raktākṣī, madapāṭala gaṇḍabhūḥ |
candana dravadigdhāṅgī, cāmpeya kusuma priyā || 92 ||


kuśalā, komalākārā, kurukuḷḷā, kuleśvarī |
kuḷakuṇḍālayā, kauḷa mārgatatpara sevitā || 93 ||


kumāra gaṇanāthāmbā, tuṣṭiḥ, puṣṭi, rmati, rdhṛtiḥ |
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||


tejovatī, trinayanā, lolākṣī kāmarūpiṇī |
mālinī, haṃsinī, mātā, malayācala vāsinī || 95 ||


sumukhī, naḷinī, subhrūḥ, śobhanā, suranāyikā |
kālakaṇṭhī, kāntimatī, kṣobhiṇī, sūkṣmarūpiṇī || 96 ||


vajreśvarī, vāmadevī, vayo‌உvasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||


viśuddhi cakranilayā,‌உ‌உraktavarṇā, trilocanā |
khaṭvāṅgādi praharaṇā, vadanaika samanvitā || 98 ||


pāyasānnapriyā, tvak-sthā, paśuloka bhayaṅkarī |
amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī || 99 ||


anāhatābja nilayā, śyāmābhā, vadanadvayā |
daṃṣṭrojjvalā,‌உkṣamālādhidharā, rudhira saṃsthitā || 100 ||


kāḷarātryādi śaktyoghavṛtā, snigdhaudanapriyā |
mahāvīrendra varadā, rākiṇyambā svarūpiṇī || 101 ||


maṇipūrābja nilayā, vadanatraya saṃyutā |
vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā || 102 ||


raktavarṇā, māṃsaniṣṭhā, guḍānna prītamānasā |
samasta bhaktasukhadā, lākinyambā svarūpiṇī || 103 ||


svādhiṣṭhānāmbu jagatā, caturvaktra manoharā |
śūlādyāyudha sampannā, pītavarṇā,‌உtigarvitā || 104 ||


medoniṣṭhā, madhuprītā, bandinyādi samanvitā |
dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī || 105 ||


mūlā dhārāmbujārūḍhā, pañcavaktrā,‌உsthisaṃsthitā |
aṅkuśādi praharaṇā, varadādi niṣevitā || 106 ||


mudgaudanāsakta cittā, sākinyambāsvarūpiṇī |
āṅñā cakrābjanilayā, śuklavarṇā, ṣaḍānanā || 107 ||


majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā |
haridrānnaika rasikā, hākinī rūpadhāriṇī || 108 ||


sahasradaḷa padmasthā, sarvavarṇopa śobhitā |
sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī || 109 ||


sarvaudana prītacittā, yākinyambā svarūpiṇī |
svāhā, svadhā,‌உmati, rmedhā, śrutiḥ, smṛti, ranuttamā || 110 ||


puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |
pulomajārcitā, bandhamocanī, bandhurālakā || 111 ||


vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī || 112 ||


agragaṇyā,‌உcintyarūpā, kalikalmaṣa nāśinī |
kātyāyinī, kālahantrī, kamalākṣa niṣevitā || 113 ||


tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |
mṛgākṣī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī || 114 ||


nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |
maitryādi vāsanālabhyā, mahāpraḷaya sākṣiṇī || 115 ||


parāśaktiḥ, parāniṣṭhā, praṅñāna ghanarūpiṇī |
mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī || 116 ||


mahākailāsa nilayā, mṛṇāla mṛdudorlatā |
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||


ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīṣoḍaśākṣarī vidyā, trikūṭā, kāmakoṭikā || 118 ||


kaṭākṣakiṅkarī bhūta kamalā koṭisevitā |
śiraḥsthitā, candranibhā, phālasthendra dhanuḥprabhā || 119 ||


hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |
dākṣāyaṇī, daityahantrī, dakṣayaṅña vināśinī || 120 ||


darāndoḷita dīrghākṣī, darahāsojjvalanmukhī |
gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ || 121 ||


deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |
pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||


kaḷātmikā, kaḷānāthā, kāvyālāpa vinodinī |
sacāmara ramāvāṇī savyadakṣiṇa sevitā || 123 ||


ādiśakti, rameyā,‌உ‌உtmā, paramā, pāvanākṛtiḥ |
anekakoṭi brahmāṇḍa jananī, divyavigrahā || 124 ||


klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |
tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||


tryakṣarī, divyagandhāḍhyā, sindhūra tilakāñcitā |
umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||


viśvagarbhā, svarṇagarbhā,‌உvaradā vāgadhīśvarī |
dhyānagamyā,‌உparicchedyā, ṅñānadā, ṅñānavigrahā || 127 ||


sarvavedānta saṃvedyā, satyānanda svarūpiṇī |
lopāmudrārcitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||


adṛśyā, dṛśyarahitā, viṅñātrī, vedyavarjitā |
yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||


icchāśakti ṅñānaśakti kriyāśakti svarūpiṇī |
sarvadhārā, supratiṣṭhā, sadasad-rūpadhāriṇī || 130 ||


aṣṭamūrti, rajājaitrī, lokayātrā vidhāyinī |
ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||


annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī |
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā || 132 ||


bhāṣārūpā, bṛhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ || 133 ||


rājarājeśvarī, rājyadāyinī, rājyavallabhā |
rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ || 134 ||


rājyalakṣmīḥ, kośanāthā, caturaṅga baleśvarī |
sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||


dīkṣitā, daityaśamanī, sarvaloka vaśaṅkarī |
sarvārthadātrī, sāvitrī, saccidānanda rūpiṇī || 136 ||


deśakālā‌உparicchinnā, sarvagā, sarvamohinī |
sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī || 137 ||


sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī || 138 ||


kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī |
gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā || 139 ||


svatantrā, sarvatantreśī, dakṣiṇāmūrti rūpiṇī |
sanakādi samārādhyā, śivaṅñāna pradāyinī || 140 ||


citkaḷā,‌உnandakalikā, premarūpā, priyaṅkarī |
nāmapārāyaṇa prītā, nandividyā, naṭeśvarī || 141 ||


mithyā jagadadhiṣṭhānā muktidā, muktirūpiṇī |
lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||


bhavadāva sudhāvṛṣṭiḥ, pāpāraṇya davānalā |
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||


bhāgyābdhicandrikā, bhaktacittakeki ghanāghanā |
rogaparvata dambhoḷi, rmṛtyudāru kuṭhārikā || 144 ||


maheśvarī, mahākāḷī, mahāgrāsā, mahā‌உśanā |
aparṇā, caṇḍikā, caṇḍamuṇḍā‌உsura niṣūdinī || 145 ||


kṣarākṣarātmikā, sarvalokeśī, viśvadhāriṇī |
trivargadātrī, subhagā, tryambakā, triguṇātmikā || 146 ||


svargāpavargadā, śuddhā, japāpuṣpa nibhākṛtiḥ |
ojovatī, dyutidharā, yaṅñarūpā, priyavratā || 147 ||


durārādhyā, durādarṣā, pāṭalī kusumapriyā |
mahatī, merunilayā, mandāra kusumapriyā || 148 ||


vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |
pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī || 149 ||


mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ |
tripureśī, jayatsenā, nistraiguṇyā, parāparā || 150 ||


satyaṅñānā‌உnandarūpā, sāmarasya parāyaṇā |
kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī || 151 ||


kaḷānidhiḥ, kāvyakaḷā, rasaṅñā, rasaśevadhiḥ |
puṣṭā, purātanā, pūjyā, puṣkarā, puṣkarekṣaṇā || 152 ||


parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā |
pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||


mūrtā,‌உmūrtā,‌உnityatṛptā, muni mānasa haṃsikā |
satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||


brahmāṇī, brahmajananī, bahurūpā, budhārcitā |
prasavitrī, pracaṇḍā‌உṅñā, pratiṣṭhā, prakaṭākṛtiḥ || 155 ||


prāṇeśvarī, prāṇadātrī, pañcāśat-pīṭharūpiṇī |
viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ || 156 ||


mukundā, mukti nilayā, mūlavigraha rūpiṇī |
bhāvaṅñā, bhavarogaghnī bhavacakra pravartinī || 157 ||


chandassārā, śāstrasārā, mantrasārā, talodarī |
udārakīrti, ruddāmavaibhavā, varṇarūpiṇī || 158 ||


janmamṛtyu jarātapta jana viśrānti dāyinī |
sarvopaniṣa dudghuṣṭā, śāntyatīta kaḷātmikā || 159 ||


gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |
kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā || 160 ||


kāryakāraṇa nirmuktā, kāmakeḷi taraṅgitā |
kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī || 161 ||


ajākṣaya vinirmuktā, mugdhā kṣipraprasādinī |
antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||


trayī, trivarga nilayā, tristhā, tripuramālinī |
nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ || 163 ||


saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |
yaṅñapriyā, yaṅñakartrī, yajamāna svarūpiṇī || 164 ||


dharmādhārā, dhanādhyakṣā, dhanadhānya vivardhinī |
viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī || 165 ||


viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiṇī |
ayoni, ryoninilayā, kūṭasthā, kularūpiṇī || 166 ||


vīragoṣṭhīpriyā, vīrā, naiṣkarmyā, nādarūpiṇī |
viṅñāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||


tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |
sāmagānapriyā, saumyā, sadāśiva kuṭumbinī || 168 ||


savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |
svasthā, svabhāvamadhurā, dhīrā, dhīra samarcitā || 169 ||


caitanyārghya samārādhyā, caitanya kusumapriyā |
sadoditā, sadātuṣṭā, taruṇāditya pāṭalā || 170 ||


dakṣiṇā, dakṣiṇārādhyā, darasmera mukhāmbujā |
kauḷinī kevalā,‌உnarghyā kaivalya padadāyinī || 171 ||


stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |
manasvinī, mānavatī, maheśī, maṅgaḷākṛtiḥ || 172 ||


viśvamātā, jagaddhātrī, viśālākṣī, virāgiṇī|
pragalbhā, paramodārā, parāmodā, manomayī || 173 ||


vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |
pañcayaṅñapriyā, pañcapreta mañcādhiśāyinī || 174 ||


pañcamī, pañcabhūteśī, pañca saṅkhyopacāriṇī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||


dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī |
lokātītā, guṇātītā, sarvātītā, śamātmikā || 176 ||


bandhūka kusuma prakhyā, bālā, līlāvinodinī |
sumaṅgaḷī, sukhakarī, suveṣāḍyā, suvāsinī || 177 ||


suvāsinyarcanaprītā, śobhanā, śuddha mānasā |
bindu tarpaṇa santuṣṭā, pūrvajā, tripurāmbikā || 178 ||


daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |
ṅñānamudrā, ṅñānagamyā, ṅñānaṅñeya svarūpiṇī || 179 ||


yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |
anaghādbhuta cāritrā, vāṃchitārtha pradāyinī || 180 ||


abhyāsāti śayaṅñātā, ṣaḍadhvātīta rūpiṇī |
avyāja karuṇāmūrti, raṅñānadhvānta dīpikā || 181 ||


ābālagopa viditā, sarvānullaṅghya śāsanā |
śrī cakrarājanilayā, śrīmattripura sundarī || 182 ||


śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |
evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ || 183 ||


|| iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī hayagrīvāgastya
saṃvāde, śrīlalitārahasyanāma śrī lalitā rahasyanāma sāhasrastotra
kathanaṃ nāma dvitīyo‌உdhyāyaḥ ||


sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām ||

LALITHA SAHASRANAMAM WITH TELUGU LYRICS | Bhakthi Tv Telugu




oṃ ||


asya śrī lalitā divya sahasranāma stotra mahāmantrasya, vaśinyādi
vāgdevatā ṛṣayaḥ, anuṣṭup chandaḥ, śrī lalitā parābhaṭṭārikā mahā
tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama
dharmārtha kāma mokṣa caturvidha phalapuruṣārtha siddhyarthe lalitā
tripurasundarī parābhaṭṭārikā sahasra nāma jape viniyogaḥ


karanyāsaḥaim aṅguṣṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ,
sauḥ madhyamābhyāṃ namaḥ, sauḥ anāmikābhyāṃ namaḥ, klīṃ kaniṣṭhikābhyāṃ
namaḥ, aiṃ karatala karapṛṣṭhābhyāṃ namaḥ


aṅganyāsaḥaiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ
śikhāyai vaṣaṭ, sauḥ kavac:hāya huṃ, klīṃ netratrayāya vauṣaṭ, aim
astrāyaphaṭ, bhūrbhuvassuvaromiti digbandhaḥ


dhyānaṃaruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām |
aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm || 1 ||


dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma patrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalita lasamaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ sakalamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ sarvasampat-pradātrīm || 2 ||


sakuṅkuma vilepanā maḷikacumbi kastūrikāṃ
samanda hasitekṣaṇāṃ saśaracāpa pāśāṅkuśām |
aśeṣa janamohinī maruṇamālya bhūṣojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare dambikām || 3 ||


sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām || 4 ||


lamityādi pañc:hapūjāṃ vibhāvayet


laṃ pṛthivī tattvātmikāyai śrī lalitādevyai gandhaṃ parikalpayāmi
ham ākāśa tattvātmikāyai śrī lalitādevyai puṣpaṃ parikalpayāmi
yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ parikalpayāmi
raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ parikalpayāmi
vam amṛta tattvātmikāyai śrī lalitādevyai amṛta naivedyaṃ parikalpayāmi
saṃ sarva tattvātmikāyai śrī lalitādevyai tāmbūlādi sarvopacārān parikalpayāmi


gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |
gurur̆ssākṣāt parabrahma tasmai śrī gurave namaḥ ||


hariḥ oṃ


śrī mātā, śrī mahārāṅñī, śrīmat-siṃhāsaneśvarī |
cidagni kuṇḍasambhūtā, devakāryasamudyatā || 1 ||


udyadbhānu sahasrābhā, caturbāhu samanvitā |
rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā || 2 ||


manorūpekṣukodaṇḍā, pañcatanmātra sāyakā |
nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā || 3 ||


campakāśoka punnāga saugandhika lasatkacā
kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā || 4 ||


aṣṭamī candra vibhrāja daḷikasthala śobhitā |
mukhacandra kaḷaṅkābha mṛganābhi viśeṣakā || 5 ||


vadanasmara māṅgalya gṛhatoraṇa cillikā |
vaktralakṣmī parīvāha calanmīnābha locanā || 6 ||


navacampaka puṣpābha nāsādaṇḍa virājitā |
tārākānti tiraskāri nāsābharaṇa bhāsurā || 7 ||


kadamba mañjarīklupta karṇapūra manoharā |
tāṭaṅka yugaḷībhūta tapanoḍupa maṇḍalā || 8 ||


padmarāga śilādarśa paribhāvi kapolabhūḥ |
navavidruma bimbaśrīḥ nyakkāri radanacchadā || 9 ||


śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
karpūravīṭi kāmoda samākarṣa ddigantarā || 10 ||


nijasallāpa mādhurya vinirbhar-tsita kacchapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā || 11 ||


anākalita sādṛśya cubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kantharā || 12 ||


kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya cintāka lolamuktā phalānvitā || 13 ||


kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḷi latāphala kucadvayī || 14 ||


lakṣyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḷan-madhya paṭṭabandha vaḷitrayā || 15 ||


aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūṣitā || 16 ||


kāmeśa ṅñāta saubhāgya mārdavoru dvayānvitā |
māṇikya makuṭākāra jānudvaya virājitā || 17 ||


indragopa parikṣipta smara tūṇābha jaṅghikā |
gūḍhagulbhā kūrmapṛṣṭha jayiṣṇu prapadānvitā || 18 ||


nakhadīdhiti saṃchanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā || 19 ||


śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
marāḷī mandagamanā, mahālāvaṇya śevadhiḥ || 20 ||


sarvāruṇā‌உnavadyāṅgī sarvābharaṇa bhūṣitā |
śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā || 21 ||


sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |
cintāmaṇi gṛhāntasthā, pañcabrahmāsanasthitā || 22 ||


mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
sudhāsāgara madhyasthā, kāmākṣī kāmadāyinī || 23 ||


devarṣi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā || 24 ||


sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiṣṭhitāśva koṭikoṭi bhirāvṛtā || 25 ||


cakrarāja rathārūḍha sarvāyudha pariṣkṛtā |
geyacakra rathārūḍha mantriṇī parisevitā || 26 ||


kiricakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākṣipta vahniprākāra madhyagā || 27 ||


bhaṇḍasainya vadhodyukta śakti vikramaharṣitā |
nityā parākramāṭopa nirīkṣaṇa samutsukā || 28 ||


bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā viracita viṣaṅga vadhatoṣitā || 29 ||


viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā || 30 ||


mahāgaṇeśa nirbhinna vighnayantra praharṣitā |
bhaṇḍāsurendra nirmukta śastra pratyastra varṣiṇī || 31 ||


karāṅguḷi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā || 32 ||


kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā |
brahmopendra mahendrādi devasaṃstuta vaibhavā || 33 ||


haranetrāgni sandagdha kāma sañjīvanauṣadhiḥ |
śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā || 34 ||


kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī || 35 ||


mūlamantrātmikā, mūlakūṭa traya kaḷebarā |
kuḷāmṛtaika rasikā, kuḷasaṅketa pālinī || 36 ||


kuḷāṅganā, kuḷāntaḥsthā, kauḷinī, kuḷayoginī |
akuḷā, samayāntaḥsthā, samayācāra tatparā || 37 ||


mūlādhāraika nilayā, brahmagranthi vibhedinī |
maṇipūrānta ruditā, viṣṇugranthi vibhedinī || 38 ||


āṅñā cakrāntarāḷasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūḍhā, sudhāsārābhi varṣiṇī || 39 ||


taṭillatā samaruciḥ, ṣaṭ-cakropari saṃsthitā |
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī || 40 ||


bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya dāyinī || 41 ||


bhaktipriyā, bhaktigamyā, bhaktivaśyā, bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī || 42 ||


śāṅkarī, śrīkarī, sādhvī, śaraccandranibhānanā |
śātodarī, śāntimatī, nirādhārā, nirañjanā || 43 ||


nirlepā, nirmalā, nityā, nirākārā, nirākulā |
nirguṇā, niṣkaḷā, śāntā, niṣkāmā, nirupaplavā || 44 ||


nityamuktā, nirvikārā, niṣprapañcā, nirāśrayā |
nityaśuddhā, nityabuddhā, niravadyā, nirantarā || 45 ||


niṣkāraṇā, niṣkaḷaṅkā, nirupādhi, rnirīśvarā |
nīrāgā, rāgamathanī, nirmadā, madanāśinī || 46 ||


niścintā, nirahaṅkārā, nirmohā, mohanāśinī |
nirmamā, mamatāhantrī, niṣpāpā, pāpanāśinī || 47 ||


niṣkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī || 48 ||


nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mṛtyumathanī, niṣkriyā, niṣparigrahā || 49 ||


nistulā, nīlacikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, duḥkhahantrī, sukhapradā || 50 ||


duṣṭadūrā, durācāra śamanī, doṣavarjitā |
sarvaṅñā, sāndrakaruṇā, samānādhikavarjitā || 51 ||


sarvaśaktimayī, sarvamaṅgaḷā, sadgatipradā |
sarveśvarī, sarvamayī, sarvamantra svarūpiṇī || 52 ||


sarvayantrātmikā, sarvatantrarūpā, manonmanī |
māheśvarī, mahādevī, mahālakṣmī, rmṛḍapriyā || 53 ||


mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ || 54 ||


mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |
mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī || 55 ||


mahātantrā, mahāmantrā, mahāyantrā, mahāsanā |
mahāyāga kramārādhyā, mahābhairava pūjitā || 56 ||


maheśvara mahākalpa mahātāṇḍava sākṣiṇī |
mahākāmeśa mahiṣī, mahātripura sundarī || 57 ||


catuḥṣaṣṭyupacārāḍhyā, catuṣṣaṣṭi kaḷāmayī |
mahā catuṣṣaṣṭi koṭi yoginī gaṇasevitā || 58 ||


manuvidyā, candravidyā, candramaṇḍalamadhyagā |
cārurūpā, cāruhāsā, cārucandra kaḷādharā || 59 ||


carācara jagannāthā, cakrarāja niketanā |
pārvatī, padmanayanā, padmarāga samaprabhā || 60 ||


pañcapretāsanāsīnā, pañcabrahma svarūpiṇī |
cinmayī, paramānandā, viṅñāna ghanarūpiṇī || 61 ||


dhyānadhyātṛ dhyeyarūpā, dharmādharma vivarjitā |
viśvarūpā, jāgariṇī, svapantī, taijasātmikā || 62 ||


suptā, prāṅñātmikā, turyā, sarvāvasthā vivarjitā |
sṛṣṭikartrī, brahmarūpā, goptrī, govindarūpiṇī || 63 ||


saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |
sadāśivānugrahadā, pañcakṛtya parāyaṇā || 64 ||


bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī |
padmāsanā, bhagavatī, padmanābha sahodarī || 65 ||


unmeṣa nimiṣotpanna vipanna bhuvanāvaḷiḥ |
sahasraśīrṣavadanā, sahasrākṣī, sahasrapāt || 66 ||


ābrahma kīṭajananī, varṇāśrama vidhāyinī |
nijāṅñārūpanigamā, puṇyāpuṇya phalapradā || 67 ||


śruti sīmanta sindhūrīkṛta pādābjadhūḷikā |
sakalāgama sandoha śuktisampuṭa mauktikā || 68 ||


puruṣārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |
ambikā,‌உnādi nidhanā, haribrahmendra sevitā || 69 ||


nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |
hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā || 70 ||


rājarājārcitā, rāṅñī, ramyā, rājīvalocanā |
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā || 71 ||


ramā, rākenduvadanā, ratirūpā, ratipriyā |
rakṣākarī, rākṣasaghnī, rāmā, ramaṇalampaṭā || 72 ||


kāmyā, kāmakaḷārūpā, kadamba kusumapriyā |
kalyāṇī, jagatīkandā, karuṇārasa sāgarā || 73 ||


kaḷāvatī, kaḷālāpā, kāntā, kādambarīpriyā |
varadā, vāmanayanā, vāruṇīmadavihvalā || 74 ||


viśvādhikā, vedavedyā, vindhyācala nivāsinī |
vidhātrī, vedajananī, viṣṇumāyā, vilāsinī || 75 ||


kṣetrasvarūpā, kṣetreśī, kṣetra kṣetraṅña pālinī |
kṣayavṛddhi vinirmuktā, kṣetrapāla samarcitā || 76 ||


vijayā, vimalā, vandyā, vandāru janavatsalā |
vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī || 77 ||


bhaktimat-kalpalatikā, paśupāśa vimocanī |
saṃhṛtāśeṣa pāṣaṇḍā, sadācāra pravartikā || 78 ||


tāpatrayāgni santapta samāhlādana candrikā |
taruṇī, tāpasārādhyā, tanumadhyā, tamo‌உpahā || 79 ||


citi, statpadalakṣyārthā, cideka rasarūpiṇī |
svātmānandalavībhūta brahmādyānanda santatiḥ || 80 ||


parā, pratyakcitī rūpā, paśyantī, paradevatā |
madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā || 81 ||


kāmeśvara prāṇanāḍī, kṛtaṅñā, kāmapūjitā |
śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā || 82 ||


oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |
rahoyāga kramārādhyā, rahastarpaṇa tarpitā || 83 ||


sadyaḥ prasādinī, viśvasākṣiṇī, sākṣivarjitā |
ṣaḍaṅgadevatā yuktā, ṣāḍguṇya paripūritā || 84 ||


nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |
nityā, ṣoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī || 85 ||


prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
mūlaprakṛti ravyaktā, vyaktā‌உvyakta svarūpiṇī || 86 ||


vyāpinī, vividhākārā, vidyā‌உvidyā svarūpiṇī |
mahākāmeśa nayanā, kumudāhlāda kaumudī || 87 ||


bhaktahārda tamobheda bhānumad-bhānusantatiḥ |
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī || 88 ||


śivapriyā, śivaparā, śiṣṭeṣṭā, śiṣṭapūjitā |
aprameyā, svaprakāśā, manovācāma gocarā || 89 ||


cicchakti, ścetanārūpā, jaḍaśakti, rjaḍātmikā |
gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niṣevitā || 90 ||


tattvāsanā, tattvamayī, pañcakośāntarasthitā |
nissīmamahimā, nityayauvanā, madaśālinī || 91 ||


madaghūrṇita raktākṣī, madapāṭala gaṇḍabhūḥ |
candana dravadigdhāṅgī, cāmpeya kusuma priyā || 92 ||


kuśalā, komalākārā, kurukuḷḷā, kuleśvarī |
kuḷakuṇḍālayā, kauḷa mārgatatpara sevitā || 93 ||


kumāra gaṇanāthāmbā, tuṣṭiḥ, puṣṭi, rmati, rdhṛtiḥ |
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī || 94 ||


tejovatī, trinayanā, lolākṣī kāmarūpiṇī |
mālinī, haṃsinī, mātā, malayācala vāsinī || 95 ||


sumukhī, naḷinī, subhrūḥ, śobhanā, suranāyikā |
kālakaṇṭhī, kāntimatī, kṣobhiṇī, sūkṣmarūpiṇī || 96 ||


vajreśvarī, vāmadevī, vayo‌உvasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī || 97 ||


viśuddhi cakranilayā,‌உ‌உraktavarṇā, trilocanā |
khaṭvāṅgādi praharaṇā, vadanaika samanvitā || 98 ||


pāyasānnapriyā, tvak-sthā, paśuloka bhayaṅkarī |
amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī || 99 ||


anāhatābja nilayā, śyāmābhā, vadanadvayā |
daṃṣṭrojjvalā,‌உkṣamālādhidharā, rudhira saṃsthitā || 100 ||


kāḷarātryādi śaktyoghavṛtā, snigdhaudanapriyā |
mahāvīrendra varadā, rākiṇyambā svarūpiṇī || 101 ||


maṇipūrābja nilayā, vadanatraya saṃyutā |
vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā || 102 ||


raktavarṇā, māṃsaniṣṭhā, guḍānna prītamānasā |
samasta bhaktasukhadā, lākinyambā svarūpiṇī || 103 ||


svādhiṣṭhānāmbu jagatā, caturvaktra manoharā |
śūlādyāyudha sampannā, pītavarṇā,‌உtigarvitā || 104 ||


medoniṣṭhā, madhuprītā, bandinyādi samanvitā |
dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī || 105 ||


mūlā dhārāmbujārūḍhā, pañcavaktrā,‌உsthisaṃsthitā |
aṅkuśādi praharaṇā, varadādi niṣevitā || 106 ||


mudgaudanāsakta cittā, sākinyambāsvarūpiṇī |
āṅñā cakrābjanilayā, śuklavarṇā, ṣaḍānanā || 107 ||


majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā |
haridrānnaika rasikā, hākinī rūpadhāriṇī || 108 ||


sahasradaḷa padmasthā, sarvavarṇopa śobhitā |
sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī || 109 ||


sarvaudana prītacittā, yākinyambā svarūpiṇī |
svāhā, svadhā,‌உmati, rmedhā, śrutiḥ, smṛti, ranuttamā || 110 ||


puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |
pulomajārcitā, bandhamocanī, bandhurālakā || 111 ||


vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī || 112 ||


agragaṇyā,‌உcintyarūpā, kalikalmaṣa nāśinī |
kātyāyinī, kālahantrī, kamalākṣa niṣevitā || 113 ||


tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |
mṛgākṣī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī || 114 ||


nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |
maitryādi vāsanālabhyā, mahāpraḷaya sākṣiṇī || 115 ||


parāśaktiḥ, parāniṣṭhā, praṅñāna ghanarūpiṇī |
mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī || 116 ||


mahākailāsa nilayā, mṛṇāla mṛdudorlatā |
mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī || 117 ||


ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīṣoḍaśākṣarī vidyā, trikūṭā, kāmakoṭikā || 118 ||


kaṭākṣakiṅkarī bhūta kamalā koṭisevitā |
śiraḥsthitā, candranibhā, phālasthendra dhanuḥprabhā || 119 ||


hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |
dākṣāyaṇī, daityahantrī, dakṣayaṅña vināśinī || 120 ||


darāndoḷita dīrghākṣī, darahāsojjvalanmukhī |
gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ || 121 ||


deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |
pratipanmukhya rākānta tithimaṇḍala pūjitā || 122 ||


kaḷātmikā, kaḷānāthā, kāvyālāpa vinodinī |
sacāmara ramāvāṇī savyadakṣiṇa sevitā || 123 ||


ādiśakti, rameyā,‌உ‌உtmā, paramā, pāvanākṛtiḥ |
anekakoṭi brahmāṇḍa jananī, divyavigrahā || 124 ||


klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |
tripurā, trijagadvandyā, trimūrti, stridaśeśvarī || 125 ||


tryakṣarī, divyagandhāḍhyā, sindhūra tilakāñcitā |
umā, śailendratanayā, gaurī, gandharva sevitā || 126 ||


viśvagarbhā, svarṇagarbhā,‌உvaradā vāgadhīśvarī |
dhyānagamyā,‌உparicchedyā, ṅñānadā, ṅñānavigrahā || 127 ||


sarvavedānta saṃvedyā, satyānanda svarūpiṇī |
lopāmudrārcitā, līlāklupta brahmāṇḍamaṇḍalā || 128 ||


adṛśyā, dṛśyarahitā, viṅñātrī, vedyavarjitā |
yoginī, yogadā, yogyā, yogānandā, yugandharā || 129 ||


icchāśakti ṅñānaśakti kriyāśakti svarūpiṇī |
sarvadhārā, supratiṣṭhā, sadasad-rūpadhāriṇī || 130 ||


aṣṭamūrti, rajājaitrī, lokayātrā vidhāyinī |
ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā || 131 ||


annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī |
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā || 132 ||


bhāṣārūpā, bṛhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ || 133 ||


rājarājeśvarī, rājyadāyinī, rājyavallabhā |
rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ || 134 ||


rājyalakṣmīḥ, kośanāthā, caturaṅga baleśvarī |
sāmrājyadāyinī, satyasandhā, sāgaramekhalā || 135 ||


dīkṣitā, daityaśamanī, sarvaloka vaśaṅkarī |
sarvārthadātrī, sāvitrī, saccidānanda rūpiṇī || 136 ||


deśakālā‌உparicchinnā, sarvagā, sarvamohinī |
sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī || 137 ||


sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī || 138 ||


kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī |
gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā || 139 ||


svatantrā, sarvatantreśī, dakṣiṇāmūrti rūpiṇī |
sanakādi samārādhyā, śivaṅñāna pradāyinī || 140 ||


citkaḷā,‌உnandakalikā, premarūpā, priyaṅkarī |
nāmapārāyaṇa prītā, nandividyā, naṭeśvarī || 141 ||


mithyā jagadadhiṣṭhānā muktidā, muktirūpiṇī |
lāsyapriyā, layakarī, lajjā, rambhādi vanditā || 142 ||


bhavadāva sudhāvṛṣṭiḥ, pāpāraṇya davānalā |
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā || 143 ||


bhāgyābdhicandrikā, bhaktacittakeki ghanāghanā |
rogaparvata dambhoḷi, rmṛtyudāru kuṭhārikā || 144 ||


maheśvarī, mahākāḷī, mahāgrāsā, mahā‌உśanā |
aparṇā, caṇḍikā, caṇḍamuṇḍā‌உsura niṣūdinī || 145 ||


kṣarākṣarātmikā, sarvalokeśī, viśvadhāriṇī |
trivargadātrī, subhagā, tryambakā, triguṇātmikā || 146 ||


svargāpavargadā, śuddhā, japāpuṣpa nibhākṛtiḥ |
ojovatī, dyutidharā, yaṅñarūpā, priyavratā || 147 ||


durārādhyā, durādarṣā, pāṭalī kusumapriyā |
mahatī, merunilayā, mandāra kusumapriyā || 148 ||


vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |
pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī || 149 ||


mārtāṇḍa bhairavārādhyā, mantriṇī nyastarājyadhūḥ |
tripureśī, jayatsenā, nistraiguṇyā, parāparā || 150 ||


satyaṅñānā‌உnandarūpā, sāmarasya parāyaṇā |
kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī || 151 ||


kaḷānidhiḥ, kāvyakaḷā, rasaṅñā, rasaśevadhiḥ |
puṣṭā, purātanā, pūjyā, puṣkarā, puṣkarekṣaṇā || 152 ||


parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā |
pāśahastā, pāśahantrī, paramantra vibhedinī || 153 ||


mūrtā,‌உmūrtā,‌உnityatṛptā, muni mānasa haṃsikā |
satyavratā, satyarūpā, sarvāntaryāminī, satī || 154 ||


brahmāṇī, brahmajananī, bahurūpā, budhārcitā |
prasavitrī, pracaṇḍā‌உṅñā, pratiṣṭhā, prakaṭākṛtiḥ || 155 ||


prāṇeśvarī, prāṇadātrī, pañcāśat-pīṭharūpiṇī |
viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ || 156 ||


mukundā, mukti nilayā, mūlavigraha rūpiṇī |
bhāvaṅñā, bhavarogaghnī bhavacakra pravartinī || 157 ||


chandassārā, śāstrasārā, mantrasārā, talodarī |
udārakīrti, ruddāmavaibhavā, varṇarūpiṇī || 158 ||


janmamṛtyu jarātapta jana viśrānti dāyinī |
sarvopaniṣa dudghuṣṭā, śāntyatīta kaḷātmikā || 159 ||


gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |
kalpanārahitā, kāṣṭhā, kāntā, kāntārdha vigrahā || 160 ||


kāryakāraṇa nirmuktā, kāmakeḷi taraṅgitā |
kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī || 161 ||


ajākṣaya vinirmuktā, mugdhā kṣipraprasādinī |
antarmukha samārādhyā, bahirmukha sudurlabhā || 162 ||


trayī, trivarga nilayā, tristhā, tripuramālinī |
nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ || 163 ||


saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |
yaṅñapriyā, yaṅñakartrī, yajamāna svarūpiṇī || 164 ||


dharmādhārā, dhanādhyakṣā, dhanadhānya vivardhinī |
viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī || 165 ||


viśvagrāsā, vidrumābhā, vaiṣṇavī, viṣṇurūpiṇī |
ayoni, ryoninilayā, kūṭasthā, kularūpiṇī || 166 ||


vīragoṣṭhīpriyā, vīrā, naiṣkarmyā, nādarūpiṇī |
viṅñāna kalanā, kalyā vidagdhā, baindavāsanā || 167 ||


tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |
sāmagānapriyā, saumyā, sadāśiva kuṭumbinī || 168 ||


savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |
svasthā, svabhāvamadhurā, dhīrā, dhīra samarcitā || 169 ||


caitanyārghya samārādhyā, caitanya kusumapriyā |
sadoditā, sadātuṣṭā, taruṇāditya pāṭalā || 170 ||


dakṣiṇā, dakṣiṇārādhyā, darasmera mukhāmbujā |
kauḷinī kevalā,‌உnarghyā kaivalya padadāyinī || 171 ||


stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |
manasvinī, mānavatī, maheśī, maṅgaḷākṛtiḥ || 172 ||


viśvamātā, jagaddhātrī, viśālākṣī, virāgiṇī|
pragalbhā, paramodārā, parāmodā, manomayī || 173 ||


vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |
pañcayaṅñapriyā, pañcapreta mañcādhiśāyinī || 174 ||


pañcamī, pañcabhūteśī, pañca saṅkhyopacāriṇī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī || 175 ||


dharā, dharasutā, dhanyā, dharmiṇī, dharmavardhinī |
lokātītā, guṇātītā, sarvātītā, śamātmikā || 176 ||


bandhūka kusuma prakhyā, bālā, līlāvinodinī |
sumaṅgaḷī, sukhakarī, suveṣāḍyā, suvāsinī || 177 ||


suvāsinyarcanaprītā, śobhanā, śuddha mānasā |
bindu tarpaṇa santuṣṭā, pūrvajā, tripurāmbikā || 178 ||


daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |
ṅñānamudrā, ṅñānagamyā, ṅñānaṅñeya svarūpiṇī || 179 ||


yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |
anaghādbhuta cāritrā, vāṃchitārtha pradāyinī || 180 ||


abhyāsāti śayaṅñātā, ṣaḍadhvātīta rūpiṇī |
avyāja karuṇāmūrti, raṅñānadhvānta dīpikā || 181 ||


ābālagopa viditā, sarvānullaṅghya śāsanā |
śrī cakrarājanilayā, śrīmattripura sundarī || 182 ||


śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |
evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ || 183 ||


|| iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī hayagrīvāgastya
saṃvāde, śrīlalitārahasyanāma śrī lalitā rahasyanāma sāhasrastotra
kathanaṃ nāma dvitīyo‌உdhyāyaḥ ||


sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya mauḷisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna vakṣoruhām |
pāṇibhyā malipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta caraṇāṃ dhyāyetparāmambikām ||